Original

सुताश्च सर्वे द्रुपदस्य राज्ञो भीमार्जुनौ माद्रवतीसुतौ च ।प्रद्युम्नसाम्बौ च युधि प्रवीरौ विराटपुत्रश्च सहाभिमन्युः ॥ ५ ॥

Segmented

सुताः च सर्वे द्रुपदस्य राज्ञो भीम-अर्जुनौ माद्रवती-सुतौ च प्रद्युम्न-साम्बौ च युधि प्रवीरौ विराट-पुत्रः च सह अभिमन्युः

Analysis

Word Lemma Parse
सुताः सुत pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
भीम भीम pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
माद्रवती माद्रवती pos=n,comp=y
सुतौ सुत pos=n,g=m,c=1,n=d
pos=i
प्रद्युम्न प्रद्युम्न pos=n,comp=y
साम्बौ साम्ब pos=n,g=m,c=1,n=d
pos=i
युधि युध् pos=n,g=f,c=7,n=s
प्रवीरौ प्रवीर pos=n,g=m,c=1,n=d
विराट विराट pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s