Original

पाञ्चालराजस्य समीपतस्तु शिनिप्रवीरः सहरौहिणेयः ।मत्स्यस्य राज्ञस्तु सुसंनिकृष्टौ जनार्दनश्चैव युधिष्ठिरश्च ॥ ४ ॥

Segmented

पाञ्चाल-राजस्य समीपतस् तु शिनिप्रवीरः सह रौहिणेयः मत्स्यस्य राज्ञः तु सु संनिकृष्टौ जनार्दनः च एव युधिष्ठिरः च

Analysis

Word Lemma Parse
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
समीपतस् समीपतस् pos=i
तु तु pos=i
शिनिप्रवीरः शिनिप्रवीर pos=n,g=m,c=1,n=s
सह सह pos=i
रौहिणेयः रौहिणेय pos=n,g=m,c=1,n=s
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
सु सु pos=i
संनिकृष्टौ संनिकृष्ट pos=a,g=m,c=1,n=d
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i