Original

अथासनान्याविशतां पुरस्तादुभौ विराटद्रुपदौ नरेन्द्रौ ।वृद्धश्च मान्यः पृथिवीपतीनां पितामहो रामजनार्दनाभ्याम् ॥ ३ ॥

Segmented

अथ आसनानि आविशताम् पुरस्ताद् उभौ विराट-द्रुपदौ नरेन्द्रौ वृद्धः च मान्यः पृथिवीपतीनाम् पितामहो राम-जनार्दनाभ्याम्

Analysis

Word Lemma Parse
अथ अथ pos=i
आसनानि आसन pos=n,g=n,c=2,n=p
आविशताम् आविश् pos=v,p=3,n=d,l=lan
पुरस्ताद् पुरस्तात् pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=1,n=d
नरेन्द्रौ नरेन्द्र pos=n,g=m,c=1,n=d
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
मान्यः मन् pos=va,g=m,c=1,n=s,f=krtya
पृथिवीपतीनाम् पृथिवीपति pos=n,g=m,c=6,n=p
पितामहो पितामह pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
जनार्दनाभ्याम् जनार्दन pos=n,g=m,c=3,n=d