Original

निशम्य वाक्यं तु जनार्दनस्य धर्मार्थयुक्तं मधुरं समं च ।समाददे वाक्यमथाग्रजोऽस्य संपूज्य वाक्यं तदतीव राजन् ॥ २५ ॥

Segmented

निशम्य वाक्यम् तु जनार्दनस्य धर्म-अर्थ-युक्तम् मधुरम् समम् च समाददे वाक्यम् अथ अग्रजः ऽस्य सम्पूज्य वाक्यम् तद् अतीव राजन्

Analysis

Word Lemma Parse
निशम्य निशामय् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तु तु pos=i
जनार्दनस्य जनार्दन pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
मधुरम् मधुर pos=a,g=n,c=2,n=s
समम् सम pos=n,g=n,c=2,n=s
pos=i
समाददे समादा pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अग्रजः अग्रज pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
सम्पूज्य सम्पूजय् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अतीव अतीव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s