Original

तस्मादितो गच्छतु धर्मशीलः शुचिः कुलीनः पुरुषोऽप्रमत्तः ।दूतः समर्थः प्रशमाय तेषां राज्यार्धदानाय युधिष्ठिरस्य ॥ २४ ॥

Segmented

तस्माद् इतो गच्छतु धर्म-शीलः शुचिः कुलीनः पुरुषो ऽप्रमत्तः दूतः समर्थः प्रशमाय तेषाम् राज्य-अर्ध-दानाय युधिष्ठिरस्य

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
इतो इतस् pos=i
गच्छतु गम् pos=v,p=3,n=s,l=lot
धर्म धर्म pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
कुलीनः कुलीन pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
दूतः दूत pos=n,g=m,c=1,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
प्रशमाय प्रशम pos=n,g=m,c=4,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
राज्य राज्य pos=n,comp=y
अर्ध अर्ध pos=n,comp=y
दानाय दान pos=n,g=n,c=4,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s