Original

दुर्योधनस्यापि मतं यथावन्न ज्ञायते किं नु करिष्यतीति ।अज्ञायमाने च मते परस्य किं स्यात्समारभ्यतमं मतं वः ॥ २३ ॥

Segmented

दुर्योधनस्य अपि मतम् यथावन् न ज्ञायते किम् नु करिष्यति इति अज्ञायमाने च मते परस्य किम् स्यात् समारभ्यतमम् मतम् वः

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
अपि अपि pos=i
मतम् मत pos=n,g=n,c=1,n=s
यथावन् यथावत् pos=i
pos=i
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt
इति इति pos=i
अज्ञायमाने अज्ञायमान pos=a,g=n,c=7,n=s
pos=i
मते मत pos=n,g=n,c=7,n=s
परस्य पर pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
समारभ्यतमम् समारभ्यतम pos=a,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
वः त्वद् pos=n,g=,c=4,n=p