Original

तथापि नेमेऽल्पतया समर्थास्तेषां जयायेति भवेन्मतं वः ।समेत्य सर्वे सहिताः सुहृद्भिस्तेषां विनाशाय यतेयुरेव ॥ २२ ॥

Segmented

तथा अपि न इमे अल्प-तया समर्थास् तेषाम् जयाय इति भवेत् मतम् वः समेत्य सर्वे सहिताः सुहृद्भिस् तेषाम् विनाशाय यतेयुः एव

Analysis

Word Lemma Parse
तथा तथा pos=i
अपि अपि pos=i
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
अल्प अल्प pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
समर्थास् समर्थ pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
जयाय जय pos=n,g=m,c=4,n=s
इति इति pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मतम् मत pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
समेत्य समे pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सुहृद्भिस् सुहृद् pos=n,g=m,c=3,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
विनाशाय विनाश pos=n,g=m,c=4,n=s
यतेयुः यत् pos=v,p=3,n=p,l=vidhilin
एव एव pos=i