Original

तैर्विप्रकारं च निशम्य राज्ञः सुहृज्जनास्तान्परिवारयेयुः ।युद्धेन बाधेयुरिमांस्तथैव तैर्वध्यमाना युधि तांश्च हन्युः ॥ २१ ॥

Segmented

तैः विप्रकारम् च निशम्य राज्ञः सुहृद्-जनाः तान् परिवारयेयुः युद्धेन बाधेयुः इमान् तथा एव तैः वध्यमाना युधि तान् च हन्युः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
विप्रकारम् विप्रकार pos=n,g=m,c=2,n=s
pos=i
निशम्य निशामय् pos=vi
राज्ञः राजन् pos=n,g=m,c=6,n=s
सुहृद् सुहृद् pos=n,comp=y
जनाः जन pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
परिवारयेयुः परिवारय् pos=v,p=3,n=p,l=vidhilin
युद्धेन युद्ध pos=n,g=n,c=3,n=s
बाधेयुः बाध् pos=v,p=3,n=p,l=vidhilin
इमान् इदम् pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
तैः तद् pos=n,g=m,c=3,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
हन्युः हन् pos=v,p=3,n=p,l=vidhilin