Original

इमे च सत्येऽभिरताः सदैव तं पारयित्वा समयं यथावत् ।अतोऽन्यथा तैरुपचर्यमाणा हन्युः समेतान्धृतराष्ट्रपुत्रान् ॥ २० ॥

Segmented

इमे च सत्ये ऽभिरताः सदा एव तम् पारयित्वा समयम् यथावत् अतो ऽन्यथा तैः उपचर्यमाणा हन्युः समेतान् धृतराष्ट्र-पुत्रान्

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
pos=i
सत्ये सत्य pos=n,g=n,c=7,n=s
ऽभिरताः अभिरम् pos=va,g=m,c=1,n=p,f=part
सदा सदा pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
पारयित्वा पारय् pos=vi
समयम् समय pos=n,g=m,c=2,n=s
यथावत् यथावत् pos=i
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i
तैः तद् pos=n,g=m,c=3,n=p
उपचर्यमाणा उपचर् pos=va,g=m,c=1,n=p,f=part
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
समेतान् समे pos=va,g=m,c=2,n=p,f=part
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p