Original

सभा तु सा मत्स्यपतेः समृद्धा मणिप्रवेकोत्तमरत्नचित्रा ।न्यस्तासना माल्यवती सुगन्धा तामभ्ययुस्ते नरराजवर्याः ॥ २ ॥

Segmented

सभा तु सा मत्स्य-पत्युः समृद्धा मणि-प्रवेक-उत्तम-रत्न-चित्रा न्यस्त-आसना माल्यवती सुगन्धा ताम् अभ्ययुस् ते नर-राज-वर्याः

Analysis

Word Lemma Parse
सभा सभा pos=n,g=f,c=1,n=s
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
मत्स्य मत्स्य pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
समृद्धा समृध् pos=va,g=f,c=1,n=s,f=part
मणि मणि pos=n,comp=y
प्रवेक प्रवेक pos=a,comp=y
उत्तम उत्तम pos=a,comp=y
रत्न रत्न pos=n,comp=y
चित्रा चित्र pos=a,g=f,c=1,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
आसना आसन pos=n,g=f,c=1,n=s
माल्यवती माल्यवत् pos=a,g=f,c=1,n=s
सुगन्धा सुगन्ध pos=a,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अभ्ययुस् अभिया pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
राज राजन् pos=n,comp=y
वर्याः वर्य pos=a,g=m,c=1,n=p