Original

तेषां च लोभं प्रसमीक्ष्य वृद्धं धर्मात्मतां चापि युधिष्ठिरस्य ।संबन्धितां चापि समीक्ष्य तेषां मतिं कुरुध्वं सहिताः पृथक्च ॥ १९ ॥

Segmented

तेषाम् च लोभम् प्रसमीक्ष्य वृद्धम् धर्म-आत्म-ताम् च अपि युधिष्ठिरस्य सम्बन्धि-ताम् च अपि समीक्ष्य तेषाम् मतिम् कुरुध्वम् सहिताः पृथक् च

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
लोभम् लोभ pos=n,g=m,c=2,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
सम्बन्धि सम्बन्धिन् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
समीक्ष्य समीक्ष् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
मतिम् मति pos=n,g=f,c=2,n=s
कुरुध्वम् कृ pos=v,p=2,n=p,l=lot
सहिताः सहित pos=a,g=m,c=8,n=p
पृथक् पृथक् pos=i
pos=i