Original

बालास्त्विमे तैर्विविधैरुपायैः संप्रार्थिता हन्तुममित्रसाहाः ।राज्यं जिहीर्षद्भिरसद्भिरुग्रैः सर्वं च तद्वो विदितं यथावत् ॥ १८ ॥

Segmented

बालाः तु इमे तैः विविधैः उपायैः सम्प्रार्थिता हन्तुम् अमित्र-साहाः राज्यम् जिहीर्षद्भिः असद्भिः उग्रैः सर्वम् च तद् वो विदितम् यथावत्

Analysis

Word Lemma Parse
बालाः बाल pos=n,g=m,c=1,n=p
तु तु pos=i
इमे इदम् pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
सम्प्रार्थिता सम्प्रार्थय् pos=va,g=m,c=1,n=p,f=part
हन्तुम् हन् pos=vi
अमित्र अमित्र pos=n,comp=y
साहाः साह pos=a,g=m,c=1,n=p
राज्यम् राज्य pos=n,g=n,c=2,n=s
जिहीर्षद्भिः जिहीर्ष् pos=va,g=m,c=3,n=p,f=part
असद्भिः असत् pos=a,g=m,c=3,n=p
उग्रैः उग्र pos=a,g=m,c=3,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=4,n=p
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
यथावत् यथावत् pos=i