Original

यत्तत्स्वयं पाण्डुसुतैर्विजित्य समाहृतं भूमिपतीन्निपीड्य ।तत्प्रार्थयन्ते पुरुषप्रवीराः कुन्तीसुता माद्रवतीसुतौ च ॥ १७ ॥

Segmented

यत् तत् स्वयम् पाण्डु-सुतैः विजित्य समाहृतम् भूमिपति निपीड्य तत् प्रार्थयन्ते पुरुष-प्रवीराः कुन्ती-सुताः माद्रवती-सुतौ च

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्वयम् स्वयम् pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
विजित्य विजि pos=vi
समाहृतम् समाहृ pos=va,g=n,c=1,n=s,f=part
भूमिपति भूमिपति pos=n,g=m,c=2,n=p
निपीड्य निपीडय् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
प्रार्थयन्ते प्रार्थय् pos=v,p=3,n=p,l=lat
पुरुष पुरुष pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
कुन्ती कुन्ती pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
माद्रवती माद्रवती pos=n,comp=y
सुतौ सुत pos=n,g=m,c=1,n=d
pos=i