Original

पित्र्यं हि राज्यं विदितं नृपाणां यथापकृष्टं धृतराष्ट्रपुत्रैः ।मिथ्योपचारेण तथाप्यनेन कृच्छ्रं महत्प्राप्तमसह्यरूपम् ॥ १५ ॥

Segmented

पित्र्यम् हि राज्यम् विदितम् नृपाणाम् यथा अपकृष्टम् धृतराष्ट्र-पुत्रैः मिथ्या उपचारेण तथा अपि अनेन कृच्छ्रम् महत् प्राप्तम् असह्य-रूपम्

Analysis

Word Lemma Parse
पित्र्यम् पित्र्य pos=a,g=n,c=1,n=s
हि हि pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
नृपाणाम् नृप pos=n,g=m,c=6,n=p
यथा यथा pos=i
अपकृष्टम् अपकृष् pos=va,g=n,c=1,n=s,f=part
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
मिथ्या मिथ्या pos=i
उपचारेण उपचार pos=n,g=m,c=3,n=s
तथा तथा pos=i
अपि अपि pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
असह्य असह्य pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s