Original

अधर्मयुक्तं च न कामयेत राज्यं सुराणामपि धर्मराजः ।धर्मार्थयुक्तं च महीपतित्वं ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत् ॥ १४ ॥

Segmented

अधर्म-युक्तम् च न कामयेत राज्यम् सुराणाम् अपि धर्मराजः धर्म-अर्थ-युक्तम् च महीपति-त्वम् ग्रामे ऽपि कस्मिंश्चिद् अयम् बुभूषेत्

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
pos=i
कामयेत कामय् pos=v,p=3,n=s,l=vidhilin
राज्यम् राज्य pos=n,g=n,c=2,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
अपि अपि pos=i
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
महीपति महीपति pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
ग्रामे ग्राम pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
बुभूषेत् बुभूष् pos=v,p=3,n=s,l=vidhilin