Original

एवं गते धर्मसुतस्य राज्ञो दुर्योधनस्यापि च यद्धितं स्यात् ।तच्चिन्तयध्वं कुरुपाण्डवानां धर्म्यं च युक्तं च यशस्करं च ॥ १३ ॥

Segmented

एवम् गते धर्मसुतस्य राज्ञो दुर्योधनस्य अपि च यत् हितम् स्यात् तत् चिन्तयध्वम् कुरु-पाण्डवानाम् धर्म्यम् च युक्तम् च यशस्करम् च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
धर्मसुतस्य धर्मसुत pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
यत् यद् pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
चिन्तयध्वम् चिन्तय् pos=v,p=2,n=p,l=lot
कुरु कुरु pos=n,comp=y
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
pos=i
युक्तम् युक्त pos=a,g=n,c=2,n=s
pos=i
यशस्करम् यशस्कर pos=a,g=n,c=2,n=s
pos=i