Original

त्रयोदशश्चैव सुदुस्तरोऽयमज्ञायमानैर्भवतां समीपे ।क्लेशानसह्यांश्च तितिक्षमाणैर्यथोषितं तद्विदितं च सर्वम् ॥ १२ ॥

Segmented

त्रयोदशः च एव सु दुस्तरः ऽयम् अज्ञायमानैः भवताम् समीपे क्लेशान् असह्यान् च तितिक्षमाणैः यथा उषितम् तद् विदितम् च सर्वम्

Analysis

Word Lemma Parse
त्रयोदशः त्रयोदश pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
सु सु pos=i
दुस्तरः दुस्तर pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अज्ञायमानैः अज्ञायमान pos=a,g=m,c=3,n=p
भवताम् भवत् pos=a,g=m,c=6,n=p
समीपे समीप pos=n,g=n,c=7,n=s
क्लेशान् क्लेश pos=n,g=m,c=2,n=p
असह्यान् असह्य pos=a,g=m,c=2,n=p
pos=i
तितिक्षमाणैः तितिक्ष् pos=va,g=m,c=3,n=p,f=part
यथा यथा pos=i
उषितम् वस् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s