Original

शक्तैर्विजेतुं तरसा महीं च सत्ये स्थितैस्तच्चरितं यथावत् ।पाण्डोः सुतैस्तद्व्रतमुग्ररूपं वर्षाणि षट्सप्त च भारताग्र्यैः ॥ ११ ॥

Segmented

शक्तैः विजेतुम् तरसा महीम् च सत्ये स्थितैः तत् चीर्णम् यथावत् पाण्डोः सुतैः तत् व्रतम् उग्र-रूपम् वर्षाणि षट् सप्त च भारत-अग्र्यैः

Analysis

Word Lemma Parse
शक्तैः शक्त pos=a,g=m,c=3,n=p
विजेतुम् विजि pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
महीम् मही pos=n,g=f,c=2,n=s
pos=i
सत्ये सत्य pos=n,g=n,c=7,n=s
स्थितैः स्था pos=va,g=m,c=3,n=p,f=part
तत् तद् pos=n,g=n,c=1,n=s
चीर्णम् चर् pos=va,g=n,c=1,n=s,f=part
यथावत् यथावत् pos=i
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
सुतैः सुत pos=n,g=m,c=3,n=p
तत् तद् pos=n,g=n,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
उग्र उग्र pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
षट् षष् pos=n,g=n,c=2,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
pos=i
भारत भारत pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=3,n=p