Original

कृष्ण उवाच ।सर्वैर्भवद्भिर्विदितं यथायं युधिष्ठिरः सौबलेनाक्षवत्याम् ।जितो निकृत्यापहृतं च राज्यं पुनः प्रवासे समयः कृतश्च ॥ १० ॥

Segmented

कृष्ण उवाच सर्वैः भवद्भिः विदितम् यथा अयम् युधिष्ठिरः सौबलेन अक्षवत्याम् जितो निकृत्या अपहृतम् च राज्यम् पुनः प्रवासे समयः कृतः च

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वैः सर्व pos=n,g=m,c=3,n=p
भवद्भिः भवत् pos=a,g=m,c=3,n=p
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सौबलेन सौबल pos=n,g=m,c=3,n=s
अक्षवत्याम् अक्षवती pos=n,g=f,c=7,n=s
जितो जि pos=va,g=m,c=1,n=s,f=part
निकृत्या निकृति pos=n,g=f,c=3,n=s
अपहृतम् अपहृ pos=va,g=n,c=1,n=s,f=part
pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
प्रवासे प्रवास pos=n,g=m,c=7,n=s
समयः समय pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
pos=i