Original

अपरे दशसाहस्रा द्विस्तावन्तस्तथापरे ।तेषां गोसंख्य आसं वै तन्तिपालेति मां विदुः ॥ ९ ॥

Segmented

अपरे दश-साहस्राः द्विस् तावन्तः तथा अपरे तेषाम् गोसंख्य आसम् वै तन्तिपाल-इति माम् विदुः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
दश दशन् pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
द्विस् द्विस् pos=i
तावन्तः तावत् pos=a,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
गोसंख्य गोसंख्य pos=n,g=m,c=1,n=s
आसम् अस् pos=v,p=1,n=s,l=lan
वै वै pos=i
तन्तिपाल तन्तिपाल pos=n,comp=y
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit