Original

सहदेव उवाच ।पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः ।तस्याष्टशतसाहस्रा गवां वर्गाः शतं शताः ॥ ८ ॥

Segmented

सहदेव उवाच पञ्चानाम् पाण्डु-पुत्राणाम् ज्येष्ठो राजा युधिष्ठिरः तस्य अष्ट-शत-साहस्राः गवाम् वर्गाः शतम् शताः

Analysis

Word Lemma Parse
सहदेव सहदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अष्ट अष्टन् pos=n,comp=y
शत शत pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
गवाम् गो pos=n,g=,c=6,n=p
वर्गाः वर्ग pos=n,g=m,c=1,n=p
शतम् शत pos=n,g=n,c=1,n=s
शताः शत pos=n,g=m,c=1,n=p