Original

कस्यासि राज्ञो विषयादिहागतः किं चापि शिल्पं तव विद्यते कृतम् ।कथं त्वमस्मासु निवत्स्यसे सदा वदस्व किं चापि तवेह वेतनम् ॥ ७ ॥

Segmented

कस्य असि राज्ञो विषयाद् इह आगतः किम् च अपि शिल्पम् तव विद्यते कृतम् कथम् त्वम् अस्मासु निवत्स्यसे सदा वदस्व किम् च अपि ते इह वेतनम्

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
असि अस् pos=v,p=2,n=s,l=lat
राज्ञो राजन् pos=n,g=m,c=6,n=s
विषयाद् विषय pos=n,g=m,c=5,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
शिल्पम् शिल्प pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कथम् कथम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
निवत्स्यसे निवस् pos=v,p=2,n=s,l=lrt
सदा सदा pos=i
वदस्व वद् pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
इह इह pos=i
वेतनम् वेतन pos=n,g=n,c=1,n=s