Original

विराट उवाच ।त्वं ब्राह्मणो यदि वा क्षत्रियोऽसि समुद्रनेमीश्वररूपवानसि ।आचक्ष्व मे तत्त्वममित्रकर्शन न वैश्यकर्म त्वयि विद्यते समम् ॥ ६ ॥

Segmented

विराट उवाच त्वम् ब्राह्मणो यदि वा क्षत्रियो ऽसि समुद्रनेमी-ईश्वर-रूपवान् असि आचक्ष्व मे तत्त्वम् अमित्र-कर्शनैः न वैश्य-कर्म त्वयि विद्यते समम्

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
यदि यदि pos=i
वा वा pos=i
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
समुद्रनेमी समुद्रनेमी pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
अमित्र अमित्र pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
pos=i
वैश्य वैश्य pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
समम् सम pos=n,g=n,c=1,n=s