Original

वस्तुं त्वयीच्छामि विशां वरिष्ठ तान्राजसिंहान्न हि वेद्मि पार्थान् ।न शक्यते जीवितुमन्यकर्मणा न च त्वदन्यो मम रोचते नृपः ॥ ५ ॥

Segmented

वस्तुम् त्वे इच्छामि विशाम् वरिष्ठ तान् राज-सिंहान् न हि वेद्मि पार्थान् न शक्यते जीवितुम् अन्य-कर्मणा न च त्वद् अन्यो मम रोचते नृपः

Analysis

Word Lemma Parse
वस्तुम् वस् pos=vi
त्वे त्वद् pos=n,g=,c=7,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
विशाम् विश् pos=n,g=f,c=6,n=p
वरिष्ठ वरिष्ठ pos=a,g=m,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p
राज राजन् pos=n,comp=y
सिंहान् सिंह pos=n,g=m,c=2,n=p
pos=i
हि हि pos=i
वेद्मि विद् pos=v,p=1,n=s,l=lat
पार्थान् पार्थ pos=n,g=m,c=2,n=p
pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat
जीवितुम् जीव् pos=vi
अन्य अन्य pos=n,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
pos=i
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
नृपः नृप pos=n,g=m,c=1,n=s