Original

स प्राप्य राजानममित्रतापनस्ततोऽब्रवीन्मेघमहौघनिःस्वनः ।वैश्योऽस्मि नाम्नाहमरिष्टनेमिर्गोसंख्य आसं कुरुपुंगवानाम् ॥ ४ ॥

Segmented

स प्राप्य राजानम् अमित्र-तापनः ततो अब्रवीत् मेघ-महा-ओघ-निःस्वनः वैश्यो ऽस्मि नाम्ना अहम् अरिष्टनेमिः गोसंख्य आसम् कुरु-पुंगवानाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मेघ मेघ pos=n,comp=y
महा महत् pos=a,comp=y
ओघ ओघ pos=n,comp=y
निःस्वनः निःस्वन pos=n,g=m,c=1,n=s
वैश्यो वैश्य pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
नाम्ना नामन् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अरिष्टनेमिः अरिष्टनेमि pos=n,g=m,c=1,n=s
गोसंख्य गोसंख्य pos=n,g=m,c=1,n=s
आसम् अस् pos=v,p=1,n=s,l=lan
कुरु कुरु pos=n,comp=y
पुंगवानाम् पुंगव pos=n,g=m,c=6,n=p