Original

तमायान्तमभिप्रेक्ष्य भ्राजमानं नरर्षभम् ।समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम् ॥ २ ॥

Segmented

तम् आयान्तम् अभिप्रेक्ष्य भ्राजमानम् नर-ऋषभम् समुपस्थाय वै राजा पप्रच्छ कुरु-नन्दनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
भ्राजमानम् भ्राज् pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
समुपस्थाय समुपस्था pos=vi
वै वै pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s