Original

वैशंपायन उवाच ।तथा स राज्ञोऽविदितो विशां पते उवास तत्रैव सुखं नरेश्वरः ।न चैनमन्येऽपि विदुः कथंचन प्रादाच्च तस्मै भरणं यथेप्सितम् ॥ १५ ॥

Segmented

वैशंपायन उवाच तथा स राज्ञो ऽविदितो विशाम् पते उवास तत्र एव सुखम् नरेश्वरः न च एनम् अन्ये ऽपि विदुः कथंचन प्रादात् च तस्मै भरणम् यथा ईप्सितम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
ऽविदितो अविदित pos=a,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
उवास वस् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
एव एव pos=i
सुखम् सुखम् pos=i
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
विदुः विद् pos=v,p=3,n=p,l=lit
कथंचन कथंचन pos=i
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
भरणम् भरण pos=n,g=n,c=2,n=s
यथा यथा pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=2,n=s,f=part