Original

विराट उवाच ।शतं सहस्राणि समाहितानि वर्णस्य वर्णस्य विनिश्चिता गुणैः ।पशून्सपालान्भवते ददाम्यहं त्वदाश्रया मे पशवो भवन्त्विह ॥ १४ ॥

Segmented

विराट उवाच शतम् सहस्राणि समाहितानि वर्णस्य वर्णस्य विनिश्चिता गुणैः पशून् स पालान् भवते ददामि अहम् त्वद्-आश्रयाः मे पशवो भवन्तु इह

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शतम् शत pos=n,g=n,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
समाहितानि समाधा pos=va,g=n,c=1,n=p,f=part
वर्णस्य वर्ण pos=n,g=m,c=6,n=s
वर्णस्य वर्ण pos=n,g=m,c=6,n=s
विनिश्चिता विनिश्चि pos=va,g=f,c=1,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
पशून् पशु pos=n,g=m,c=2,n=p
pos=i
पालान् पाल pos=n,g=m,c=2,n=p
भवते भवत् pos=a,g=m,c=4,n=s
ददामि दा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
पशवो पशु pos=n,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
इह इह pos=i