Original

वृषभांश्चापि जानामि राजन्पूजितलक्षणान् ।येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ॥ १३ ॥

Segmented

वृषभान् च अपि जानामि राजन् पूजित-लक्षणान् येषाम् मूत्रम् उपाघ्राय अपि वन्ध्या प्रसूयते

Analysis

Word Lemma Parse
वृषभान् वृषभ pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
पूजित पूजय् pos=va,comp=y,f=part
लक्षणान् लक्षण pos=n,g=m,c=2,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
उपाघ्राय उपाघ्रा pos=vi
अपि अपि pos=i
वन्ध्या वन्ध्या pos=n,g=f,c=1,n=s
प्रसूयते प्रसू pos=v,p=3,n=s,l=lat