Original

क्षिप्रं हि गावो बहुला भवन्ति न तासु रोगो भवतीह कश्चित् ।तैस्तैरुपायैर्विदितं मयैतदेतानि शिल्पानि मयि स्थितानि ॥ १२ ॥

Segmented

क्षिप्रम् हि गावो बहुला भवन्ति न तासु रोगो भवति इह कश्चित् तैः तैः उपायैः विदितम् मया एतत् एतानि शिल्पानि मयि स्थितानि

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
हि हि pos=i
गावो गो pos=n,g=,c=1,n=p
बहुला बहुल pos=a,g=f,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i
तासु तद् pos=n,g=f,c=7,n=p
रोगो रोग pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
इह इह pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
एतानि एतद् pos=n,g=n,c=1,n=p
शिल्पानि शिल्प pos=n,g=n,c=1,n=p
मयि मद् pos=n,g=,c=7,n=s
स्थितानि स्था pos=va,g=n,c=1,n=p,f=part