Original

गुणाः सुविदिता ह्यासन्मम तस्य महात्मनः ।आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः ॥ ११ ॥

Segmented

गुणाः सु विदिताः हि आसन् मे तस्य महात्मनः आसीत् च स मया तुष्टः कुरुराजो युधिष्ठिरः

Analysis

Word Lemma Parse
गुणाः गुण pos=n,g=m,c=1,n=p
सु सु pos=i
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
मे मद् pos=n,g=,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
कुरुराजो कुरुराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s