Original

भूतं भव्यं भविष्यच्च यच्च संख्यागतं क्वचित् ।न मेऽस्त्यविदितं किंचित्समन्ताद्दशयोजनम् ॥ १० ॥

Segmented

भूतम् भव्यम् भविष्यत् च यत् च सङ्ख्या-गतम् क्वचित् न मे अस्ति अविदितम् किंचित् समन्ताद् दश-योजनम्

Analysis

Word Lemma Parse
भूतम् भू pos=va,g=n,c=1,n=s,f=part
भव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
भविष्यत् भू pos=va,g=n,c=1,n=s,f=part
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
सङ्ख्या संख्या pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
क्वचित् क्वचिद् pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अविदितम् अविदित pos=a,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
समन्ताद् समन्तात् pos=i
दश दशन् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=1,n=s