Original

वैशंपायन उवाच ।सहदेवोऽपि गोपानां कृत्वा वेषमनुत्तमम् ।भाषां चैषां समास्थाय विराटमुपयादथ ॥ १ ॥

Segmented

वैशंपायन उवाच सहदेवो ऽपि गोपानाम् कृत्वा वेषम् अनुत्तमम् भाषाम् च एषाम् समास्थाय विराटम् उपयाद् अथ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गोपानाम् गोप pos=n,g=m,c=6,n=p
कृत्वा कृ pos=vi
वेषम् वेष pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
भाषाम् भाषा pos=n,g=f,c=2,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
समास्थाय समास्था pos=vi
विराटम् विराट pos=n,g=m,c=2,n=s
उपयाद् उपया pos=v,p=3,n=s,l=lan
अथ अथ pos=i