Original

सुदेष्णोवाच ।नैवंरूपा भवन्त्येवं यथा वदसि भामिनि ।प्रेषयन्ति च वै दासीर्दासांश्चैवंविधान्बहून् ॥ ९ ॥

Segmented

सुदेष्णा उवाच न एवंरूपा भवती एवम् यथा वदसि भामिनि प्रेषयन्ति च वै दासीः दासान् च एवंविधान् बहून्

Analysis

Word Lemma Parse
सुदेष्णा सुदेष्णा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एवंरूपा एवंरूप pos=a,g=f,c=1,n=s
भवती भवत् pos=a,g=f,c=1,n=s
एवम् एवम् pos=i
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
भामिनि भामिनी pos=n,g=f,c=8,n=s
प्रेषयन्ति प्रेषय् pos=v,p=3,n=p,l=lat
pos=i
वै वै pos=i
दासीः दासी pos=n,g=f,c=2,n=p
दासान् दास pos=n,g=m,c=2,n=p
pos=i
एवंविधान् एवंविध pos=a,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p