Original

सा तामुवाच राजेन्द्र सैरन्ध्र्यहमुपागता ।कर्म चेच्छाम्यहं कर्तुं तस्य यो मां पुपुक्षति ॥ ८ ॥

Segmented

सा ताम् उवाच राज-इन्द्र सैरन्ध्री अहम् उपागता कर्म च इच्छामि अहम् कर्तुम् तस्य यो माम् पुपुक्षति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सैरन्ध्री सैरन्ध्री pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
उपागता उपागम् pos=va,g=f,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
कर्तुम् कृ pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
पुपुक्षति पुपुक्ष् pos=v,p=3,n=s,l=lat