Original

सा समीक्ष्य तथारूपामनाथामेकवाससम् ।समाहूयाब्रवीद्भद्रे का त्वं किं च चिकीर्षसि ॥ ७ ॥

Segmented

सा समीक्ष्य तथारूपाम् अनाथाम् एक-वाससम् समाहूय अब्रवीत् भद्रे का त्वम् किम् च चिकीर्षसि

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
समीक्ष्य समीक्ष् pos=vi
तथारूपाम् तथारूप pos=a,g=f,c=2,n=s
अनाथाम् अनाथ pos=a,g=f,c=2,n=s
एक एक pos=n,comp=y
वाससम् वासस् pos=n,g=f,c=2,n=s
समाहूय समाह्वा pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भद्रे भद्र pos=a,g=f,c=8,n=s
का pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
चिकीर्षसि चिकीर्ष् pos=v,p=2,n=s,l=lat