Original

तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा ।नाश्रद्दधत तां दासीमन्नहेतोरुपस्थिताम् ॥ ५ ॥

Segmented

तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा न अश्रद्दधत ताम् दासीम् अन्न-हेतोः उपस्थिताम्

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
वेषेण वेष pos=n,g=m,c=3,n=s
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
pos=i
तथा तथा pos=i
गिरा गिर् pos=n,g=f,c=3,n=s
pos=i
अश्रद्दधत श्रद्धा pos=v,p=3,n=p,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
दासीम् दासी pos=n,g=f,c=2,n=s
अन्न अन्न pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
उपस्थिताम् उपस्था pos=va,g=f,c=2,n=s,f=part