Original

सुदेष्णोवाच ।एवं त्वां वासयिष्यामि यथा त्वं नन्दिनीच्छसि ।न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथंचन ॥ ३२ ॥

Segmented

सुदेष्णा उवाच एवम् त्वाम् वासयिष्यामि यथा त्वम् नन्दिनि इच्छसि न च पादौ न च उच्छिष्टम् स्प्रक्ष्यसि त्वम् कथंचन

Analysis

Word Lemma Parse
सुदेष्णा सुदेष्णा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
वासयिष्यामि वासय् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
नन्दिनि नन्दिनी pos=n,g=f,c=8,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
pos=i
pos=i
पादौ पाद pos=n,g=m,c=2,n=d
pos=i
pos=i
उच्छिष्टम् उच्छिष्ट pos=n,g=n,c=2,n=s
स्प्रक्ष्यसि स्पृश् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
कथंचन कथंचन pos=i