Original

न चाप्यहं चालयितुं शक्या केनचिदङ्गने ।दुःखशीला हि गन्धर्वास्ते च मे बलवत्तराः ॥ ३१ ॥

Segmented

न च अपि अहम् चालयितुम् शक्या केनचिद् अङ्गने दुःख-शीला हि गन्धर्वाः ते च मे बलवत्तराः

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
चालयितुम् चालय् pos=vi
शक्या शक्य pos=a,g=f,c=1,n=s
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
अङ्गने अङ्गना pos=n,g=f,c=8,n=s
दुःख दुःख pos=n,comp=y
शीला शील pos=n,g=f,c=1,n=s
हि हि pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
बलवत्तराः बलवत्तर pos=a,g=m,c=1,n=p