Original

यो हि मां पुरुषो गृध्येद्यथान्याः प्राकृतस्त्रियः ।तामेव स ततो रात्रिं प्रविशेदपरां तनुम् ॥ ३० ॥

Segmented

यो हि माम् पुरुषो गृध्येद् यथा अन्याः प्राकृत-स्त्रियः ताम् एव स ततो रात्रिम् प्रविशेद् अपराम् तनुम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
गृध्येद् गृध् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
अन्याः अन्य pos=n,g=f,c=2,n=p
प्राकृत प्राकृत pos=a,comp=y
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
प्रविशेद् प्रविश् pos=v,p=3,n=s,l=vidhilin
अपराम् अपर pos=n,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s