Original

तां नराः परिधावन्तीं स्त्रियश्च समुपाद्रवन् ।अपृच्छंश्चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि ॥ ३ ॥

Segmented

ताम् नराः परिधावन्तीम् स्त्रियः च समुपाद्रवन् अपृच्छन् च एव ताम् दृष्ट्वा का त्वम् किम् च चिकीर्षसि

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
नराः नर pos=n,g=m,c=1,n=p
परिधावन्तीम् परिधाव् pos=va,g=f,c=2,n=s,f=part
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
समुपाद्रवन् समुपद्रु pos=v,p=3,n=p,l=lan
अपृच्छन् प्रच्छ् pos=v,p=3,n=p,l=lan
pos=i
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
का pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
चिकीर्षसि चिकीर्ष् pos=v,p=2,n=s,l=lat