Original

यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत् ।प्रीयेयुस्तेन वासेन गन्धर्वाः पतयो मम ॥ २९ ॥

Segmented

यो मे न दद्याद् उच्छिष्टम् न च पादौ प्रधावयेत् प्रीयेयुः तेन वासेन गन्धर्वाः पतयो मम

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
उच्छिष्टम् उच्छिष्ट pos=n,g=n,c=2,n=s
pos=i
pos=i
पादौ पाद pos=n,g=m,c=2,n=d
प्रधावयेत् प्रधावय् pos=v,p=3,n=s,l=vidhilin
प्रीयेयुः प्री pos=v,p=3,n=p,l=vidhilin
तेन तद् pos=n,g=m,c=3,n=s
वासेन वास pos=n,g=m,c=3,n=s
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पतयो पति pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s