Original

पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्यचित् ।रक्षन्ति ते च मां नित्यं दुःखाचारा तथा न्वहम् ॥ २८ ॥

Segmented

पुत्रा गन्धर्व-राजस्य महा-सत्त्वस्य कस्यचित् रक्षन्ति ते च माम् नित्यम् दुःख-आचारा तथा नु अहम्

Analysis

Word Lemma Parse
पुत्रा पुत्र pos=n,g=m,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
सत्त्वस्य सत्त्व pos=n,g=m,c=6,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
pos=i
माम् मद् pos=n,g=,c=2,n=s
नित्यम् नित्यम् pos=i
दुःख दुःख pos=n,comp=y
आचारा आचार pos=n,g=f,c=1,n=s
तथा तथा pos=i
नु नु pos=i
अहम् मद् pos=n,g=,c=1,n=s