Original

द्रौपद्युवाच ।नास्मि लभ्या विराटेन न चान्येन कथंचन ।गन्धर्वाः पतयो मह्यं युवानः पञ्च भामिनि ॥ २७ ॥

Segmented

द्रौपदी उवाच न अस्मि लभ्या विराटेन न च अन्येन कथंचन गन्धर्वाः पतयो मह्यम् युवानः पञ्च भामिनि

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
लभ्या लभ् pos=va,g=f,c=1,n=s,f=krtya
विराटेन विराट pos=n,g=m,c=3,n=s
pos=i
pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
कथंचन कथंचन pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पतयो पति pos=n,g=m,c=1,n=p
मह्यम् मद् pos=n,g=,c=4,n=s
युवानः युवन् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
भामिनि भामिनी pos=n,g=f,c=8,n=s