Original

यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः ।तथाविधमहं मन्ये वासं तव शुचिस्मिते ॥ २६ ॥

Segmented

यथा कर्कटकी गर्भम् आधत्ते मृत्युम् आत्मनः तथाविधम् अहम् मन्ये वासम् तव शुचि-स्मिते

Analysis

Word Lemma Parse
यथा यथा pos=i
कर्कटकी कर्कटकी pos=n,g=f,c=1,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
आधत्ते आधा pos=v,p=3,n=s,l=lat
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तथाविधम् तथाविध pos=a,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
वासम् वास pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s