Original

यश्च त्वां सततं पश्येत्पुरुषश्चारुहासिनि ।एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत् ॥ २५ ॥

Segmented

यः च त्वाम् सततम् पश्येत् पुरुषः चारु-हासिनि एवम् सर्व-अनवद्य-अङ्गे स च अनङ्ग-वशः भवेत्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
सततम् सततम् pos=i
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
पुरुषः पुरुष pos=n,g=m,c=1,n=s
चारु चारु pos=a,comp=y
हासिनि हासिन् pos=a,g=f,c=8,n=s
एवम् एवम् pos=i
सर्व सर्व pos=n,comp=y
अनवद्य अनवद्य pos=a,comp=y
अङ्गे अङ्ग pos=a,g=f,c=8,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अनङ्ग अनङ्ग pos=n,comp=y
वशः वश pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin