Original

यं हि त्वमनवद्याङ्गि नरमायतलोचने ।प्रसक्तमभिवीक्षेथाः स कामवशगो भवेत् ॥ २४ ॥

Segmented

यम् हि त्वम् अनवद्य-अङ्गे नरम् आयत-लोचने प्रसक्तम् अभिवीक्षेथाः स काम-वश-गः भवेत्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अनवद्य अनवद्य pos=a,comp=y
अङ्गे अङ्ग pos=a,g=f,c=8,n=s
नरम् नर pos=n,g=m,c=2,n=s
आयत आयम् pos=va,comp=y,f=part
लोचने लोचन pos=n,g=f,c=8,n=s
प्रसक्तम् प्रसञ्ज् pos=va,g=m,c=2,n=s,f=part
अभिवीक्षेथाः अभिवीक्ष् pos=v,p=2,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
वश वश pos=n,comp=y
गः pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin