Original

राजा विराटः सुश्रोणि दृष्ट्वा वपुरमानुषम् ।विहाय मां वरारोहे त्वां गच्छेत्सर्वचेतसा ॥ २३ ॥

Segmented

राजा विराटः सु श्रोणि दृष्ट्वा वपुः अमानुषम् विहाय माम् वर-आरोहे त्वाम् गच्छेत् सर्व-चेतसा

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
विराटः विराट pos=n,g=m,c=1,n=s
सु सु pos=i
श्रोणि श्रोणी pos=n,g=f,c=8,n=s
दृष्ट्वा दृश् pos=vi
वपुः वपुस् pos=n,g=n,c=2,n=s
अमानुषम् अमानुष pos=a,g=n,c=2,n=s
विहाय विहा pos=vi
माम् मद् pos=n,g=,c=2,n=s
वर वर pos=a,comp=y
आरोहे आरोह pos=n,g=f,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
चेतसा चेतस् pos=n,g=n,c=3,n=s