Original

वृक्षांश्चावस्थितान्पश्य य इमे मम वेश्मनि ।तेऽपि त्वां संनमन्तीव पुमांसं कं न मोहयेः ॥ २२ ॥

Segmented

वृक्षान् च अवस्थितान् पश्य य इमे मम वेश्मनि ते ऽपि त्वाम् संनमन्ति इव पुमांसम् कम् न मोहयेः

Analysis

Word Lemma Parse
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
pos=i
अवस्थितान् अवस्था pos=va,g=m,c=2,n=p,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
यद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
संनमन्ति संनम् pos=v,p=3,n=p,l=lat
इव इव pos=i
पुमांसम् पुंस् pos=n,g=m,c=2,n=s
कम् pos=n,g=m,c=2,n=s
pos=i
मोहयेः मोहय् pos=v,p=2,n=s,l=vidhilin