Original

सुदेष्णोवाच ।मूर्ध्नि त्वां वासयेयं वै संशयो मे न विद्यते ।नो चेदिह तु राजा त्वां गच्छेत्सर्वेण चेतसा ॥ २० ॥

Segmented

सुदेष्णा उवाच मूर्ध्नि त्वाम् वासयेयम् वै संशयो मे न विद्यते नो चेद् इह तु राजा त्वाम् गच्छेत् सर्वेण चेतसा

Analysis

Word Lemma Parse
सुदेष्णा सुदेष्णा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वासयेयम् वासय् pos=v,p=1,n=s,l=vidhilin
वै वै pos=i
संशयो संशय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
नो नो pos=i
चेद् चेद् pos=i
इह इह pos=i
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
सर्वेण सर्व pos=n,g=n,c=3,n=s
चेतसा चेतस् pos=n,g=n,c=3,n=s